B 196-17 Vārāhīkarmabalyarcanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 196/17
Title: Vārāhīkarmabalyarcanavidhi
Dimensions: 27.5 x 11 cm x 86 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/769
Remarks:
Reel No. B 196-17 Inventory No. 85269
Title Vārāhīkarmabalyarcanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper loose
State complete
Size 27.5 x 11.0 cm
Folios 86
Lines per Folio 6
Foliation figures in right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/769
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ ||
atha karma(2)balividhir llikhyate || ||
yajamāna puṣpabhājana || adyetyādi || vākya || (3) mānavagotra śrīśrījayabhūpatīndramalladevavarmmāhaṃ śrī 3 vārāhīde(4)vyā jirṇṇoddhāra prāsāda pratiṣṭhārthaṃ tad upari suvarṇṇa kalaśasa cha(5)tra puṣpamālā dhvajāvalohaṇaṃ, karmmabalyārccana karttuṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v, ll. 1-5)
«Extracts:»
iti mālinī daṇḍakastotraṃ (fol. 13r5) samāptaṃ || ||
iti śrīśivaśakti samarasatvaṃ ma(fol. 78v2)hāmāyāstotraṃ samāptaḥ || ||
End
ambe pūrvagataṃ paraṃ bhagavatī caitanyarūpātmiko
jñānecchāvahu(6)lā tathā hariharau, brahmāmarīcitrayaṃ |
bhāsvadbhairava paṃcakaṃ taranu ca, śrī(fol. 86v1)yoginī paṃcakaṃ candrākkau ca marīca ṣaṭka vimalaṃ, mā pātu nityaṃ śrīkujā ||
svā(2)na kokāya || mohanī kāya || svāna biya || mohanī ticake ||
yajamāna ādi(3)na svāna biya mālakvastā || ||
maṇḍala ṅoya || sākṣi thāya || ||
bali visarjjana yāya || bali choya thava thava thāyasa (fol. 86r, ll. 5-v3)
Colophon
iti karmmabalyārccanavi(4)dhi samāptaḥ || || ۞ || e ||
Microfilm Details
Reel No. B 196/17
Date of Filming not indicated
Exposures 90
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 22-09-2006
Bibliography