B 196-17 Vārāhīkarmabalyarcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 196/17
Title: Vārāhīkarmabalyarcanavidhi
Dimensions: 27.5 x 11 cm x 86 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/769
Remarks:


Reel No. B 196-17 Inventory No. 85269

Title Vārāhīkarmabalyarcanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State complete

Size 27.5 x 11.0 cm

Folios 86

Lines per Folio 6

Foliation figures in right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/769

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ ||

śrīgurupādukābhyāṃ namaḥ ||

atha karma(2)balividhir llikhyate || ||

yajamāna puṣpabhājana || adyetyādi || vākya || (3) mānavagotra śrīśrījayabhūpatīndramalladevavarmmāhaṃ śrī 3 vārāhīde(4)vyā jirṇṇoddhāra prāsāda pratiṣṭhārthaṃ tad upari suvarṇṇa kalaśasa cha(5)tra puṣpamālā dhvajāvalohaṇaṃ, karmmabalyārccana karttuṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v, ll. 1-5)

«Extracts:»

iti mālinī daṇḍakastotraṃ (fol. 13r5) samāptaṃ || ||

iti śrīśivaśakti samarasatvaṃ ma(fol. 78v2)hāmāyāstotraṃ samāptaḥ || ||

End

ambe pūrvagataṃ paraṃ bhagavatī caitanyarūpātmiko

jñānecchāvahu(6)lā tathā hariharau, brahmāmarīcitrayaṃ |

bhāsvadbhairava paṃcakaṃ taranu ca, śrī(fol. 86v1)yoginī paṃcakaṃ candrākkau ca marīca ṣaṭka vimalaṃ, mā pātu nityaṃ śrīkujā ||

svā(2)na kokāya || mohanī kāya || svāna biya || mohanī ticake ||

yajamāna ādi(3)na svāna biya mālakvastā || ||

maṇḍala ṅoya || sākṣi thāya || ||

bali visarjjana yāya || bali choya thava thava thāyasa (fol. 86r, ll. 5-v3)

Colophon

iti karmmabalyārccanavi(4)dhi samāptaḥ || || ۞ || e ||

Microfilm Details

Reel No. B 196/17

Date of Filming not indicated

Exposures 90

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 22-09-2006

Bibliography